Dvādaśakāranayastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Dvādaśakāranayastotram

 

namaḥ śākyamunaye buddhāya

 

(1)

 

upāyakauśalyakṛpāluśākya-

vaṃśyaṃ hatānyāhatamārasenam|

suvarṇamerūpamacārukāya-

menaṃ hi śākyādhipatiṃ namāmi||

 

ādau samutpāditabodhicitto

yo jñānapuṇyobhayasaṃbhṛtaḥ san|

udāralīlābhirihādya kāle

jātaṃ jagannāthamahaṃ stavīmi||1||

 

(2)

 

devān vināyyātha vinītakālaṃ

jñātvā'vatīryāpi ca devalokāt|

kukṣiṃ viśantaṃ gajavad hi māyā-

devyā vilokyaiva kulaṃ namāmi||2||

 

(3)

 

janiṃ bhajantaṃ khalu lumbinīvane

śākyātmajaṃ vai daśamāsapūrtau|

brahmendravandyaṃ varalakṣaṇaṃ ca

bodheḥ kule taṃ niyataṃ namāmi||3||

 

nṛsiṃhamaṅge magadhe ca śilpaṃ

pradarśayantaṃ balinaṃ kumāram|

nigṛhya cāhaṃkṛtinaḥ samastān

atulyakarmāntakaraṃ namāmi||4||

 

(4)

 

dharmānuvṛttyai jagato hyavadya-

hānyāyupāye kuśalatvapūrvam|

antaḥpure yaḥ kṛtasaṃnivāsaḥ

taṃ rājyarakṣāpravaṇaṃ namāmi||5||

 

niḥsāratāṃ sāṃsṛtikīṃ vilokya

tyaktvā gṛhaṃ vyomapathena gatvā|

pravrājayantaṃ nijamātmanā taṃ

viśuddhacaityābhimukhaṃ namāmi||6||

 

(5)

 

matvodyamenaiva hi bodhisiddhiṃ

varṣāṇi ṣaḍ duṣkaracāriṇaṃ tam|

nairañjanānte khalu vīryapāraṃ

dhyānottamaprāptamahaṃ namāmi||7||

 

anādikaṃ sārthayituṃ prayāsam,

bodhidrumānmāgadhikād adhastāt|

paryaṅkabaddhaṃ hyacalābhibodhim

sambodhisamprāptikaraṃ namāmi||8||

 

(6)

 

śīghraṃ jagat kāruṇiko'valokya

vārāṇasītyādivarasthaleṣu|

vineyakān vartitadharmacakraṃ

praveśayantaṃ trinaye namāmi||9||

 

ṣaṭ tīrthyaśāstṝnatha nigrihītuṃ

yo devadattādyaparān kudṛṣṭīn|

vārāṇasīye'damayad hi māraṃ,

muniṃ jayantaṃ samare namāmi||10||

 

(7)

 

guṇaiḥ pradarśya tribhave'tulārhaṃ

śrāvastike prātihāryam mahad yaḥ|

supūjito devamanuṣyayonibhiḥ|

taṃ śāsanasyarddhikaraṃ namāmi||11||

 

kusīdinaḥ prerayituṃ suśīghraṃ,

pravitrakauśīnagarīyabhūmau|

tyaktvāmaraṃ vajrasamānakāyaṃ

namāmi yātaṃ parinirvṛtiṃ tam||12||

 

(8)

 

samyaktayā santamapi hyamartyaṃ,

puṇyaṃ labheranniti bhāvisattvāḥ|

vikṛtya tatkālamanekadhātūn

aṣṭāṃśadhātūn dadataṃ namāmi||13||

 

evaṃ prakārairbhagavat praśāstṛ-

līlāsamāsastutijātapuṇyaiḥ|

 

(9)

 

samastasattvācaraṇaṃ hyapīdaṃ

yathaiva bhūyāt sugatasya caryā||14||

 





































































































































































































(10)